2017年9月12日 星期二

《神咒 - 陀羅尼》

《 六 字 大 明 咒 》
 
     唵    嘛    呢    叭    彌    吽

     OM     MA     NI     PAD    ME     HOM

*   *   *   *   *   *   *   *   *   *   *   *

此「大明咒」在華人佛教界猶如「南無阿彌陀佛」六字聖號一樣被尊崇。誦持此神咒可感通觀世音菩薩之大悲願力和智慧功德,神咒出自《觀音靈感真言》,全文為:
「唵嘛呢叭彌吽,麻曷倪牙納 積都特巴達 積特些訥 微達哩葛 薩而斡而塔 卜哩悉塔葛 訥補囉納 納卜哩 丟忒班納 奈麻盧吉 說囉耶 娑訶。」
在藏傳佛教
「六字大明咒」被尊為蓮華手菩薩真言,故在藏傳佛教地區隨處可見此真言,或書於石上或書於經幡上。於藏人特色的手搖經輪中就內藏有此神咒,藏人認為順時針「轉法輪」(轉經輪一圈),等於唸誦輪內的經咒一遍,常轉此經輪可脫生死之苦往生極樂。「六字大明咒」是隨密教而傳入漢地的。

卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍    

《 般 若 波 羅 蜜 多 心 經 》
Prajnā pāramitā hridaya sutra


觀自在菩薩。行深般若波羅蜜多時。照見五蘊皆空。度一切苦厄。
舍利子。色不異空。空不異色。色即是空。空即是色。
受想行識。亦復如是。
舍利子。是諸法空相。不生不滅。不垢不淨。不增不減。
是故空中無色。無受想行識。無眼耳鼻舌身意。無色聲香味觸法。
無眼界。乃至無意識界。無無明。亦無無明盡。
乃至無老死。亦無老死盡。無苦集滅道。無智亦無得。
以無所得故。菩提薩埵。依般若波羅蜜多故。心無罣礙。
無罣礙故。無有恐怖。遠離顛倒夢想。究竟涅槃。
三世諸佛。依般若波羅蜜多故。得阿耨多羅三藐三菩提。
故知般若波羅蜜多。是大神咒。是大明咒。是無上咒。
是無等等咒。能除一切苦。真實不虛。
故說般若波羅蜜多咒。即說咒曰。


揭帝揭帝 波羅揭帝 波羅僧揭帝 菩提薩婆訶

*   *   *   *   *   *   *   *   *   *   *   *

Arya valo kitesvaro botisaduva 
gambira preshiyaparamita jaya jaramano
vyavalokitisma paja-sanda asadastra svavsuniyan pashyatisma
iha Sariputra ruban suniya suniyada iva ruban
ruban na yada suniyada suniyada na yada sa rupan
ya rupan sa suniyada ya suniyada sa rupan
eva eva vedana-sanya-sanskara-viyanam
Iha Sariputra sarva-darma suniyada-Iajana
anupana aniruda a(ha)mala avimala anuna aparipuna
tasma trariputra suniyadaya na rupan na vedana 
na sanya na sanskara na viyanam
na zasu sutra brana jiva kaya nasa 
na rupa-shuada-ganda-rasa-spasaviya-daerma
na zasu-dadu yavan na manoviyana-dadu
na-vidiya na-vidiya-jayio yavan na jara-marana 
na jara-marana-jayio  na duga-samudaya-niroda-marga
na janam na prerti na-vi samaya
tasma na bodi duobodisaduo preshiyaparamita ashriya viharaya jitaavarana
jitaavarana-nasti natrastro vipariyasa-atikranta nishya-niervana
triyava-biava-sida sarva-buda preshiyaparamita 
ashiya anudara samiaosamboti abisambuda
tasmajanavya preshiyaparamita maha-mantra
maha-viya-mantra  anudara-mantra  masa-manitra
sarva-duka-prashiyamana  samiao a vidiadua
prashiyaparamita wuka mantra  gateyata

Gate  gate  paragate  parasamgate  bodisvaha


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍 
 
《藥師佛心咒》- 《藥師灌頂真言》

南無    薄伽伐帝    鞞殺社        窶嚕   薛瑠璃     缽喇婆  喝囉闍也
Namo  bhagavate   bhaishajya  guru   vaidūrya   prabhā   rājāya


怛他揭多也     阿囉喝帝   三藐三勃陀耶              怛姪他
tathāgatāya      arhate       samyaksambuddhāya   tadyathā


唵   鞞殺逝        鞞殺逝        鞞殺社         三沒揭帝      娑訶
om  bhaishajye  bhaishajye  bhaishajya  samudgate    svāhā


*   *   *   *   *   *   *   *   *   *   *   *

《藥師咒》全稱《藥師灌頂真言》,出自唐義淨所譯《藥師琉璃光七佛本願功德經》。經中載:「若見男子,女人有病苦者,應當一心為彼病人常清淨澡漱,或食或藥或無蟲水,咒一百八遍與彼服食,所有病苦悉皆消滅,若有所求至心念誦,皆得如是無病延年,命終之後彼世界得不退轉乃至菩提。」

[藥師琉璃光如來 - Bhaisajya guru vaidūryaprabhāsa ]



卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍
 
 《大悲心陀羅尼》

南無   喝囉怛那哆囉夜耶  南無 阿利耶   婆盧羯帝爍缽囉耶 
Namo    ratna trayāya       namo āryā     valokite shvarāya   

   
菩提薩埵婆耶     摩訶埵婆耶      摩訶迦盧尼迦耶
bodhisattvāya    mahā satvāya    mahā kārunikāya


唵     薩皤囉罰曳      數怛那怛寫
Om  sarvarabhaya   sudhanadasye


南無 悉吉利埵 伊蒙阿利耶    婆盧吉帝  室佛囉楞馱婆  
namo skritva    i-mon ārya    valokite shvarā ramdhava

 
南無  那囉謹墀      醯利  摩訶   皤哆沙咩
namo narakindhi   hrih mahā   vadhasame


薩婆   阿他豆    輸朋         阿逝孕   薩婆薩哆 
sarva ārthāduh shubhum  ajeyam  sarva satva


那摩婆薩哆      那摩婆伽    摩罰特豆     怛姪他     
nama vasatva  namo vaga  mavadudhu  Tadyathā

 
唵   阿婆盧醯 盧迦帝  迦羅帝  夷醯利  摩阿 菩提薩埵
Om  avaloke lokate  karate  e-hre  mahā bodhisattva


薩婆薩婆      摩囉摩囉      摩醯摩醯利馱孕
sarva sarva  mālā mālā    mahe māhredayam


俱盧俱盧羯蒙            度盧度盧     罰闍耶帝
kuru kuru karmum  dhuru dhuru  vijayate

   
摩訶 罰闍耶帝   陀囉陀囉      地利尼  室佛囉耶  
maha vijayate  dhara dhara   dhirini shavarāya

  
遮囉遮囉   麼麼罰摩囉     穆帝隸    伊醯伊醯
cala cala  mama vamara  muktele   ehe ehe


室那室那     阿囉參佛囉舍利    罰沙罰參
cinda cinda  arasam pracali   visha visham


佛囉舍耶   呼盧呼盧摩囉    呼盧呼盧醯利  
prashaya  huru huru mārā  huru huru hrih

   
娑囉娑囉   悉利悉利  蘇盧蘇盧
sārā sārā    siri siri     suru suru


菩提夜菩提夜      菩馱夜菩馱夜       彌帝利夜
bodhiyā bodhiyā  bodhaya bodhaya   Maitriya

  
那囉謹墀    地利瑟尼那  波夜摩那  娑婆訶     
nārakindi   dharsininā    pāyamānā  svāhā


悉陀夜     娑婆訶  摩訶悉陀夜     娑婆訶
siddhāya  svāhā  mahā siddhāya  svāhā

 
悉陀喻藝    室皤囉耶  娑婆訶  那囉謹墀  娑婆訶
siddha yoge  shvarāya svāhā    nārakindi  svāhā

    
摩囉那囉   娑婆訶  悉囉僧阿穆佉耶       娑婆訶
māranāra  svāhā  shirasam āmukhaya   svāhā

            
娑婆摩訶阿   悉陀夜   娑婆訶  者吉囉阿悉陀夜  娑婆訶
sarva mahā  asiddhāya svāhā   cakra asiddhāya   svāhā

 
波陀摩羯悉陀夜  娑婆訶  那囉謹墀  皤伽囉耶  娑婆訶
padmaka stāya    svāhā     nārakindi  vagarāya   svāhā


摩婆利勝羯囉夜   娑婆訶
mavari sankharaya svāhā


南無喝囉怛那哆囉夜耶  南無阿利耶 
nama   ratna trayāya    nama āryā

 
婆盧吉帝  爍皤囉夜  娑婆訶
valokite    shvarāya    svāhā


唵    悉殿都      曼哆囉   跋陀耶  娑婆訶
Om siddhyantu  mantra  padāya  svāhā


*    *    *    *    *    *    *    *    *    *    *    *
[果燦註]:
《大悲咒》全文出自「大正藏」第二十冊《千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經》,略稱《大悲心陀羅尼經》。唐 伽梵達磨譯。流通的《大悲咒》咒語就是《千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經》的根本咒,故亦稱《大悲心陀羅尼》《大悲神咒》,全咒一共八十四句。另有不空、智通及菩提流志等的譯本載於大正藏第二十冊。
《大悲咒》通行本和藏文本中有「na ma va sa ta」五個音,在伽梵達摩、不空二師譯古梵文本皆無。但通常集體唸誦有此五個音,個人修持則以所用版本為準。此處中文參照伽梵達摩和不空譯本,拉丁文拼音基本參照印度國際大學穆克紀教授誦讀本。此神咒涵蓋觀世音菩薩和諸佛菩薩的大悲願力智慧和功德,靈異不可思議。



卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍
 
《 往 生 淨 土 神 咒 》 ( 往生咒 )

南無  阿彌多婆夜     哆他 伽多夜   多地夜他   阿彌唎都婆毗  
Namo ami tābhāya   Tathā gatāya  Tadyathā  Amri todbhava 

 
阿彌唎哆 悉耽婆毗   阿彌唎哆 毗迦蘭帝  訶彌唎哆 毗迦蘭多
Amrita siddham bhava  Amrita vikrānte    Amrita vikrānta

伽彌膩    伽伽那   枳多迦唎    娑婆訶
Gāmini   Gagana   Kirta kare   Svāhā


*   *   *   *   *   *   *   *   *   *   *   *

Amrita「阿彌栗多」即甘露。密教以阿彌陀佛象徵大日如來的法身,稱「甘露王」,Amrita漢譯「阿彌陀佛」。此神咒為阿彌陀佛的根本咒,出自求那跋陀羅所譯已失傳的《小無量壽經》,本咒全稱《拔一切業障根本得生淨土神咒》,略稱《往生咒》。求那跋陀羅說:「若有善男子善女子能誦此咒者,阿彌陀佛常住其頂,日夜擁護,無令怨家而得其便,現世常得安隱,臨命終時任運往生。」故誦持此神咒不僅可「往生淨土」,且可「拔一切業障根本」。


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍
 
《佛說療痔病經》
 ── 唐 義淨 譯 ──

如是我聞。一時。薄伽梵在王舍大城竹林園中與大苾芻眾五百人俱。時。有眾多苾芻身患痔病。形體羸瘦痛苦縈纏。於日夜中極受憂惱。時。具壽阿難陀見是事已。詣世尊所。頂禮雙足在一面立。白佛言。世尊。今王舍城多有苾芻身患痔病。形體羸瘦痛苦縈纏。於日夜中極受憂惱。世尊。此諸病苦云何救療。爾時。佛告阿難陀。汝可聽此療痔病經。讀誦受持繫心勿忘。亦於他人廣為宣說。此諸痔病悉得除歿。所謂風痔熱痔癊痔三合痔血痔腹中痔鼻內痔齒痔舌痔眼痔耳痔頂痔手足痔脊背痔糞門痔。遍身支節所生諸痔。如是痔瘻悉皆乾燥。墮落消滅必瘥無疑。皆應誦持如是神咒。
即說咒曰。


怛姪他     頞蘭帝    頞藍謎    室利鞞    室里室里   磨羯失質     三婆跋      莎訶
tadyathā   aglānte   aglānme   shribhi   shri shri    marka shci    sambhavatu  svāhā

 
阿難陀。於此北方有大雪山王。中有大娑羅樹名曰難勝。有三種華。一者初生。二者圓滿。三者乾枯。猶如彼華乾燥落時。我諸苾芻所患痔病亦復如是。勿復血出亦無膿流。永除苦痛悉皆平復。即令乾燥。又復若常誦此經者。得宿命住。智能憶過去七生之事。咒法成就莎訶。
又說咒曰。


怛姪他     苫謎苫謎       捨苫謎    捨末泥    捨苫泥    莎訶 
tadyathā  shame shame  sashane  samani   sashani    svāhā


佛說是經已。時。具壽阿難陀及諸大眾。皆大歡喜。信受奉行。

*   *   *   *   *   *   *   *   *   *   *     
                          
[註]:此神咒出自〈大藏經〉「密教部」唐義淨譯的《佛說療痔病經》。
此是釋迦世尊住世時為治「苾芻」(比丘)的「痔病」而說,神效不可思議。經中所指「痔病」包括「風痔、熱痔、癊痔、三合痔、血痔、腹中痔、鼻內痔、齒痔、舌痔、眼痔、耳痔、頂痔、手足痔、脊背痔、糞門痔、遍身支節所生諸痔」等等,可見古人所譯的「痔」,就不僅是現代生於肛門的「痔瘡」(糞門痔),應該是指全身部位所生的「腫瘤」。古時也不知腫瘤有良性惡性(癌症Cancer),故唐義淨一律譯成「痔病」。
       

卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍
 
《十小咒》

1-            《如意寶輪王陀羅尼》

南無佛陀耶  南無達摩耶  南無僧伽耶  南無觀自在菩薩摩訶薩

具大悲心者  怛侄他  唵  斫羯囉伐底  震多末尼


摩訶  缽蹬謎  嚕嚕嚕嚕  底瑟吒  篅囉阿羯利  沙夜吽  癹莎訶


唵  缽蹋摩  震多末尼  篅攞吽  唵  跋喇陀  缽亶謎吽



──《如意寶輪王陀羅尼》出自《如意輪陀羅尼經》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍  

2-            《消災吉祥神咒》

曩謨三 滿哆  母馱喃  阿缽囉底  賀多舍  娑曩喃

怛侄他  唵  佉佉  佉呬  佉呬  吽吽


入嚩囉  入嚩囉  缽囉入嚩囉  。缽囉入嚩囉


底瑟奼  底瑟奼  瑟致哩  瑟致哩


娑癹吒  娑癹吒  扇底迦  室哩曳  娑嚩訶



──《消災吉祥神咒》出自《佛說熾盛大威德消災吉祥陀羅尼經》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

3-           《功德寶山神咒》

南無佛陀耶  南無達摩耶  南無僧伽耶

唵  悉帝護嚕嚕  悉都嚕  只利波  吉利婆


悉達哩  布嚕哩  娑嚩訶



──《功德寶山神咒》或云出自《大集經》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

4-              《準提神咒》

稽首皈依蘇悉帝頭面頂禮七俱胝  我今稱讚大準提 唯願慈悲垂加護

南無颯哆喃  三藐三菩陀  俱胝喃  怛侄他

唵  折戾主戾  準提娑婆訶



 ──《準提神咒》出自《佛說七俱胝佛母準提大明陀羅尼經》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

5-         《聖無量壽決定光明王陀羅尼》

唵  捺摩巴葛瓦帝  阿巴囉密沓  阿優哩阿納

蘇必你  實執沓  牒左囉宰也  怛塔哿達也


阿囉訶帝  三藥三不達也  怛你也塔


唵  薩哩巴  桑斯葛哩  叭哩述沓


達囉馬帝  哿哿捺  桑馬兀哿帝


莎巴瓦  比述帝  馬喝捺也  叭哩瓦哩娑喝



卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍
 
6-             《藥師灌頂真言》

南謨薄伽伐帝  鞞殺社  窶嚕薛琉璃

缽喇婆  喝囉阇也  怛他揭多也


阿囉喝帝  三藐三勃陀耶  怛侄他


唵  鞞殺逝  鞞殺逝  鞞殺社  三沒揭帝莎訶



 ──《藥師灌頂真言》出自《藥師如來本願功德經》──

 
卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍


7-            《觀音靈感真言》

唵嘛呢叭咪吽  麻曷倪牙納  積都特巴達

積特些納  微達哩葛  薩而斡而塔


卜哩悉塔葛  納補囉納  納卜哩


丟忒班納  喏麻嚧吉  說囉耶娑訶



──《觀音靈感真言》的首六言是《六字大明咒》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

8-           《七佛滅罪真言》

離婆離婆帝  求訶求訶帝  陀羅尼帝

尼訶囉帝  毗黎你帝  摩訶伽帝


真陵乾帝  莎婆訶



 ──《七佛滅罪真言》出自《陀羅尼雜集》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

9-             《往生淨土神咒》

南無阿彌多婆夜  哆他伽多夜  哆地夜他  阿彌利都婆毗

阿彌利哆  悉耽婆毗  阿彌利哆  毗迦蘭帝  阿彌利哆  毗迦蘭多

  
伽彌膩    伽伽那   枳多迦利   娑婆訶



 ──《往生淨土神咒》即《拔一切業障根本得生淨土陀羅尼》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

10-            《大吉祥天女咒》

南無佛陀  南無達摩  南無僧伽

南無室利  摩訶提鼻耶  怛你也他


波利富樓那  遮利三曼陀  達舍尼


摩訶毗訶羅伽帝  三曼陀


毘尼伽帝  摩訶迦利野


波祢  波囉  波祢  薩利嚩栗他


三曼陀  修缽犂帝  富隸那  阿利那


達摩帝  摩訶毗鼓畢帝  摩訶彌勒帝


婁簸僧祗帝  醯帝簁  僧祗醯帝


三曼陀  阿他阿耨  婆羅尼



──《大吉祥天女咒》出自《金光明經》──


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

《楞嚴咒》

南無楞嚴會上佛菩薩  南無楞嚴會上佛菩薩  南無楞嚴會上佛菩薩

妙湛總持不動尊  首楞嚴王世希有  銷我億劫顛倒想  不歷僧祗獲法身


願今得果成寶王  還度如是恒沙眾  將此深心奉塵剎  是則名為報佛恩


伏請世尊為證明  五濁惡世誓先入  如一眾生未成佛  終不於此取泥洹


大雄大力大慈悲  希更審除微細惑  令我早登無上覺  於十方界坐道場


舜若多性可銷亡  爍迦羅心無動轉


南無常住十方佛  南無常住十方法  南無常住十方僧 


南無釋迦牟尼佛  南無佛頂首楞嚴  南無觀世音菩薩  南無金剛藏菩薩


爾時世尊  從肉髻中  湧百寶光  光中湧出  千葉寶蓮  有化如來

坐寶花中  頂放十道  百寶光明  一一光明  皆遍示現  十恒河沙


金剛密跡  擎山持杵  遍虛空界  大眾仰觀  畏愛兼抱  求佛哀佑


一心聽佛  無見頂相  放光如來  宣說神咒


  楞嚴咒第一會

南無薩怛他 蘇伽多耶 阿囉訶帝 三藐三菩陀寫 南無薩怛他 佛陀俱胝瑟尼釤

南無薩婆 勃陀勃地 薩跢鞞弊 南無薩多南 三藐三菩陀 俱知喃 娑舍囉婆迦


僧伽喃 南無盧雞 阿羅漢跢喃 南無蘇盧多波那喃 南無娑羯唎陀伽彌喃


南無盧雞 三藐伽跢喃 三藐伽波囉底波多那喃 南無提婆離瑟赧 南無悉陀耶


毗地耶 陀囉離瑟赧 舍波奴 揭囉訶 娑訶娑囉摩他喃 南無跋囉訶摩尼


南無因陀囉耶 南無婆伽婆帝 嚧陀囉耶 烏摩般帝 娑醯夜耶 南無婆伽婆帝


那囉野拏耶 盤遮摩訶 三慕陀囉 南無悉羯唎多耶 南無婆伽婆帝 摩訶迦囉耶


地唎般剌那伽囉 毗陀囉波拏迦囉耶 阿地目帝 尸摩舍那泥婆悉泥 摩怛唎伽拏


南無悉羯唎多耶 南無婆伽婆帝 多他伽跢俱囉耶 南無般頭摩俱囉耶


南無跋阇囉俱囉耶 南無摩尼俱囉耶 南無伽阇俱囉耶 南無婆伽婆帝


帝唎茶輸囉西那 波囉訶囉拏囉阇耶 跢他伽多耶 南無婆伽婆帝


南無阿彌多婆耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶 南無婆伽婆帝


阿芻鞞耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶 南無婆伽婆帝 鞞沙阇耶


俱盧吠柱唎耶 般囉婆囉阇耶 跢他伽多耶 南無婆伽婆帝 三補師毖多


薩憐捺囉剌阇耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶 南無婆伽婆帝


舍雞野母那曳 跢他伽多耶 阿囉訶帝 三藐三菩陀耶 南無婆伽婆帝


剌怛那雞都囉阇耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶 帝瓢南無薩羯唎多


翳曇婆伽婆多 薩怛他伽都瑟尼釤 薩怛多般怛藍 南無阿婆囉視耽 般囉帝


揚歧囉 薩囉婆部多揭囉訶 尼羯囉訶羯迦囉訶尼 跋囉毖地耶 叱陀你


阿迦囉 密唎柱 般唎怛囉耶 儜揭唎 薩囉婆 盤陀那 目叉尼 薩囉婆突瑟吒


突悉乏 般那你 伐囉尼 赭都囉 失帝南 羯囉訶 娑訶薩囉若闍


毗多崩娑那羯唎阿瑟吒冰舍帝南 那叉剎怛囉若闍 波囉薩陀那羯唎


阿瑟吒南 摩訶羯囉訶若闍 毗多崩薩那羯唎 薩婆舍都嚧 你婆囉若闍


呼藍突悉乏 難遮那舍尼 毖沙舍悉怛囉 阿吉尼 烏陀迦囉若闍 阿般囉


視多具囉 摩訶般囉戰持 摩訶迭多 摩訶帝闍 摩訶稅多闍婆囉 摩訶跋囉盤陀囉


婆悉你 阿唎耶多囉 毗唎俱知 誓婆毗阇耶 跋闍囉摩禮底 毘舍嚧多 勃騰罔迦


跋阇囉 制喝那阿遮 摩囉制婆 般囉質多 跋闍囉擅持 毘舍囉遮 扇多舍


鞞提婆補視多 蘇摩嚧波 摩訶稅多 阿唎耶多囉 摩訶婆囉 阿般囉 跋阇囉


商羯囉制婆 跋闍囉俱摩唎 俱藍陀唎 跋闍囉喝薩多遮 毗地耶乾遮那 摩唎迦


啒蘇母 婆羯囉跢那 鞞嚧遮那 俱唎耶 夜囉菟瑟尼釤 毗折藍婆摩尼遮


跋闍囉 迦那迦波囉婆 嚧闍那 跋闍囉 頓稚遮 稅多遮迦摩囉 剎奢屍波囉婆


翳帝夷帝母陀囉羯拏 娑鞞囉懺 掘梵都 印菟那麼麼寫

  楞嚴咒第二會

烏𤙖 唎瑟揭拏 般剌舍悉多 薩怛他 伽都瑟尼釤 虎𤙖 都嚧雍 瞻婆那

虎𤙖 都嚧雍 悉眈婆那 虎𤙖 都嚧雍 波囉瑟地耶 三般叉拏羯囉


虎𤙖 都嚧雍 薩婆藥叉 喝囉剎裟 揭囉訶若闍 毗騰崩薩那羯囉 虎𤙖 都嚧雍


者都囉 屍底南 揭囉訶娑訶薩囉南 毗騰崩薩那囉 虎𤙖 都嚧雍 囉叉婆伽梵


薩怛他 伽都瑟尼釤 波囉點闍吉唎 摩訶娑訶薩囉 勃樹娑訶薩囉 室唎沙


俱知娑訶薩泥帝隸 阿弊提視婆唎多 吒吒罌迦 摩訶跋闍嚧陀囉 帝唎菩婆那


曼茶囉 烏𤙖 娑悉帝 薄婆都 麼麼 印菟那麼麼寫


  楞嚴咒第三會

囉闍婆夜 主囉跋夜 阿祗尼婆夜 烏陀迦婆夜 毗沙婆夜 舍薩多囉婆夜

婆囉斫羯囉婆夜 突瑟叉婆夜 阿舍你婆夜 阿迦囉密唎柱婆夜 陀囉尼部彌劍


波伽波陀婆夜 烏囉迦婆多婆夜 剌闍壇茶婆夜 那伽婆夜 毗條怛婆夜


蘇波囉拏婆夜 藥叉揭囉訶 囉叉私揭囉訶 畢唎多揭囉訶毘舍遮揭囉訶


部多揭囉訶 鳩槃茶揭囉訶 補丹那揭囉訶 迦吒補丹那揭囉訶 悉乾度揭囉訶


阿播悉摩囉揭囉訶 烏檀摩陀揭囉訶 車夜揭囉訶 醯唎婆帝揭囉訶 社多訶唎南


揭婆訶唎南 嚧地囉訶唎南 忙娑訶唎南 謎陀訶唎南 摩闍訶唎南 闍多訶唎女


視比多訶唎南 毗多訶唎南 婆多訶唎南 阿輸遮訶唎女 質多訶唎女 帝釤薩鞞釤


薩婆揭囉訶南 毗陀夜闍 瞋陀夜彌 雞囉夜彌 波唎跋囉者迦 訖唎擔 毗陀夜闍


瞋陀夜彌 雞囉夜彌 茶演尼訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌


摩訶般輸般怛夜 嚧陀囉訖唎擔 毗陀夜闍瞋陀夜彌 雞囉夜彌 那囉夜拏


訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 怛埵伽嚧茶西 訖唎擔 毗陀夜闍


瞋陀夜彌 雞囉夜彌 摩訶迦囉 摩怛唎伽拏 訖唎擔 毗陀夜闍 瞋陀夜彌


雞囉夜彌 迦波唎迦 訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 闍耶羯囉 摩度羯囉


薩婆囉他娑達那 訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 赭咄囉 婆耆你 訖唎擔


毗陀夜闍 瞋陀夜彌 雞囉夜彌 毗唎羊 訖唎知 難陀雞沙囉 伽拏般帝 索醯夜


訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 那揭那舍囉婆拏 訖唎擔 毗陀夜闍


瞋陀夜彌 雞囉夜彌 阿羅漢 訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 毗多囉伽


訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 跋闍囉波你 具醯夜 具醯夜 迦地般帝


訖唎擔 毗陀夜闍 瞋陀夜彌 雞囉夜彌 囉叉罔 婆伽梵 印菟那麼麼寫


  楞嚴咒第四會

婆伽梵 薩怛多般怛囉 南無粹都帝 阿悉多那囉剌迦 波囉婆 悉普吒

毗迦薩怛多砵帝唎 什佛囉什佛囉 陀囉陀囉 頻陀囉頻陀囉 瞋陀瞋陀


虎𤙖 虎𤙖 泮吒 泮吒泮吒泮吒泮吒 娑訶 醯醯泮 阿牟迦耶泮


阿波囉提訶多泮 婆囉波囉陀泮 阿素囉 毗陀囉 波迦泮 薩婆


提鞞弊泮 薩婆 那伽弊泮 薩婆 藥叉弊泮 薩婆 乾闥婆弊泮 薩婆


補丹那弊泮 迦吒 補丹那弊泮 薩婆 突狼枳帝弊泮 薩婆 突澀比犁


訖瑟帝弊泮 薩婆 什婆唎弊泮 薩婆 阿播悉摩犁弊泮 薩婆


舍囉婆拏弊泮 薩婆 地帝雞弊泮 薩婆 怛摩陀繼弊泮 薩婆


毗陀耶 囉誓遮犁弊泮 闍夜羯囉 摩度羯囉 薩婆 囉他娑陀雞弊泮


毗地夜 遮唎弊泮 者都囉 縛耆你弊泮 跋闍囉 俱摩唎 毗陀夜


囉誓弊泮 摩訶波囉丁羊 乂耆唎弊泮 跋闍囉 商羯囉夜 波囉丈耆


囉阇耶泮 摩訶迦囉夜 摩訶末怛唎迦拏 南無娑羯唎多夜泮


毖瑟拏婢曳泮 勃囉訶 牟尼曳泮 阿耆尼曳泮 摩訶羯唎曳泮


羯囉檀持曳泮 蔑怛唎曳泮 嘮怛唎曳泮 遮文茶曳泮


羯邏囉怛唎曳泮 迦般唎曳泮 阿地目質多 迦屍摩舍那


婆私你曳泮 演吉質 薩埵婆寫 麼麼 印菟那麼麼寫


  楞嚴咒第五會

突瑟吒質多 阿末怛唎質多 烏阇訶囉 伽婆訶囉 嚧地囉訶囉

婆娑訶囉 摩阇訶囉 闍多訶囉 視毖多訶囉 跋略夜訶囉 乾陀訶囉


布史波訶囉 頗囉訶囉 婆寫訶囉 般波質多 突瑟吒質多 嘮陀囉質多


藥叉揭囉訶 囉剎娑揭囉訶 閉隸多揭囉訶 毘舍遮揭囉訶 部多揭囉訶


鳩槃茶揭囉訶 悉乾陀揭囉訶 烏怛摩陀揭囉訶 車夜揭囉訶


阿播薩摩囉揭囉訶 宅祛革 茶耆尼揭囉訶 唎佛帝揭囉訶


闍彌迦揭囉訶 舍俱尼揭囉訶 姥陀囉 難地迦揭囉訶 阿藍婆揭囉訶


乾度波尼揭囉訶 什佛囉 堙迦醯迦 墜帝藥迦 怛隸帝藥迦 者突托迦


暱提什伐囉 毖釤摩什伐囉 薄底迦 鼻底迦 室隸瑟密迦 娑你般帝迦


薩婆什伐囉 室嚧吉帝 末陀鞞達嚧制鉗 阿綺嚧鉗 目佉嚧鉗


羯唎突嚧鉗 揭囉訶揭藍 羯拏輸藍 憚多輸藍 迄唎夜輸藍 末麼輸藍


跋唎室婆輸藍 毖栗瑟吒輸藍 烏陀囉輸藍 羯知輸藍 跋悉帝輸藍


鄔嚧輸藍 常伽輸藍 喝悉多輸藍 跋陀輸藍 娑房盎伽 般囉丈伽輸藍


部多毖跢茶 茶耆尼 什婆囉 陀突嚧迦 建咄嚧吉知 婆路多毗 薩般嚧


訶凌伽 輸沙怛囉 娑那羯囉 毗沙喻迦 阿耆尼 烏陀迦 末囉鞞囉 建跢囉


阿迦囉 密唎咄 怛斂部迦 地栗剌吒 毖唎瑟質迦 薩婆那俱囉 肆引伽弊


揭囉唎藥叉 怛囉芻 末囉視 吠帝釤 娑鞞釤 悉怛多砵怛囉 摩訶 跋闍嚧


瑟尼釤 摩訶 般賴丈耆藍 夜波突陀 舍喻闍那 辮怛隸拏 毗陀耶


盤曇迦嚧彌 帝殊 盤曇迦嚧彌 般囉毗陀 盤曇迦嚧彌 跢侄他


唵 阿那隸 毘舍提 鞞囉 跋闍囉 陀唎 盤陀 盤陀你


跋闍囉 謗尼泮 虎𤙖 都嚧甕泮 莎婆訶




[「𤙖」為「吽」之古字,在電腦上會成為亂碼字]

*   *   *   *   *   *   *   *   *   *   *   *

[緣起] :
《楞嚴咒》是《楞嚴經》(Shūrangamasamādhi sūtra)之主咒。《楞嚴經》全稱《大佛頂如來密因修證了義諸菩薩萬行首楞嚴經》,亦稱《大佛頂首楞嚴經》《首楞嚴經》。
經中說:有一次阿難因事在舍衞城內獨自乞食,經過摩登伽女的淫戶,摩登伽女求其母親用外道的「娑毗迦羅先梵天咒」以幻術迷惑阿難進入淫席。阿難在戒體快要被毀之時,一心念佛。於是釋尊進入楞嚴定,由頂髻顯出坐千葉金蓮的化佛,化佛的頂髻再放出遍照十方的百寶光明顯出神咒。釋尊指引文殊菩薩持《楞嚴咒》前去破了外道邪術,使阿難免去邪術的迷惑,得以保存戒體返回佛祖身邊。後阿難啟請佛修定力之法而促成「楞嚴會」,並結集為《楞嚴經》。
《楞嚴經》在古印度被視為國寶,嚴禁外傳。相傳印度般敕密諦法師用細簿的白絹書寫,割開自己的肩膊偷藏,傷口痊癒後帶出境,於唐中宗神龍元年(705年)把《楞嚴經》帶入漢地,功德無量。
《楞嚴經》是以破魔破邪破妄為主,經中佛所說《楞嚴咒》(439句2622字),具足五方佛的法力。佛言:「阿難當知。是十種魔,於末世時在我法中出家修道。或附人體或自現形。皆言已成正遍知覺。讚歎婬欲破佛律儀。先惡魔師與魔弟子,婬婬相傳。如是邪精魅其心腑。近則九生多踰百世。令真修行總為魔眷。命終之後必為魔民。失正遍知墮無間獄。汝今未須先取寂滅。縱得無學,留願入彼末法之中,起大慈悲救度正心深信眾生,令不著魔,得正知見。我今度汝已出生死。汝遵佛語名報佛恩。阿難。如是十種禪那現境皆是想陰。用心交互故現斯事。眾生頑迷不自忖量。逢此因緣迷不自識,謂言登聖。大妄語成墮無間獄。汝等必須將如來語,於我滅後傳示末法。遍令眾生開悟斯義。無令天魔得其方便。保持覆護成無上道。」
《楞嚴咒》中列有金剛明王菩薩天龍八部等諸護法善神的尊號,可以破除一切毒咒巫術和所有妖魔鬼怪所造的一切法術。〈大智度論〉說:「首楞嚴三昧者,秦言健相,分別知諸三昧行相多少淺深,如大將知諸兵力多少,復次,菩薩得此三昧,諸煩惱魔及魔人無能壞者,譬如轉輪聖王,主兵寶將所住至處,無能壞伏。」故《楞嚴咒》有「咒王」之稱。
據說,《楞嚴咒》是天魔最先要消滅的經書,故歷來視《楞嚴經》為偽經者,實際是為邪魔鬼怪出興於世間開路。
《楞嚴經》在唐代中葉譯出流通,見於唐智昇所著《開元釋教錄》與《續古今譯經圖紀》。元照著《貞元新定釋教目錄》中也收錄此經。由北宋初中國第一本雕版印刷的大藏經《開寶藏》開始,一直到清朝的《乾隆大藏經》都收入正藏中。
唐不空譯《佛頂如來放光悉怛多缽怛囉陀羅尼》,元沙囉巴譯《佛頂如來頂髻白傘蓋陀羅尼》,元真智譯《大白傘蓋總持陀羅尼經》,敦煌有發現《大佛頂如來頂髻白蓋陀羅尼神咒經》殘本。日本東密傳有《白傘蓋大佛頂王最勝無比大威德金剛無礙大道場陀羅尼念誦法要》等。其中之神咒與《楞嚴咒》相近似,故流通的多種版本《楞嚴咒》,各不同版本的字數都有些少出入。


*   *   *   *   *   *   *   *   *   *   *   *

 [附]梵音《楞严咒》- 斯里蘭卡法師念誦

Namo Sarva Tathāgatta Sugatāya Arhate Samyaksambuddhāya
Namo Sarva Tathāgata Koti Ushnisha Namah Sarva Buddha
Bodhisattvebhyah. Namo Saptānām Samyaksambuddha Kotinām
Sa-srāvaka Sam-ghānām Namo Loke Arhantānām.
Namo Srota-āpannānām.Namo Sakridāgāminām. Namo Anāgāminām
Namo Loke Samyag-gatānām Samyak-pratipannānām
Namo Ratna-trayāya. Namo Bhagavate Dridha-sūra Senā Pra-harana
Rājāya Tathāgatāya Arhāte Samyaksambuddhāya
Namo Bhagavate Amitābhāya Tathāgatāya Arhate Samyaksambuddhāya
Namo Bhagavate Akshobhyāya Tathāgatāya Arhate Samyaksambuddhāya
Namo Bhagavate Bhaishajya-guru-vaidurya-prabha-rājāya Tathāgatāya
Arhate Samyaksambuddhāya.Namo Bhagavate Sampushpita Sālendra
Rājāya Tathāgatāya Arhate Samyaksambuddhāya.Namo Bhagavate
Shākyamunaye Tathāgatāya Arhate Samyaksambuddhāya. Namo Bhagavate
Ratna Kusuma Ketu Rājāya Tathāgatāya Arhate Samyaksambuddhāya
Namo Bhagavate Tathāgata Kulāya. Namo Bhagavate Padma Kulāya
Namo Bhagavate Vajra Kuylāya. Namo Bhagavate Mani Kulāya
Namo Bhagavate Gaja Kulāya. Namo Devarshinām. Namo Siddha
Vidyā-dharānām. Namo Siddha Vidyā-dhara Rshinām. Shāpānu-graha
Sam-arthānām. Namo Brāhmane. Namo Indrāya. Namo Rudrāya Umā-pati
Saheyāya. Namo Nārāyanāya Lakshmi Saheyāya Panca Mahā-mudrā
Namas-kritāya. Namo Mahākālāya Tripura-nagara Vidrāvana Kārāya
Adhi-muktika Shmashāna Vāsini Mātri-gana Namas-kritāya.Ebhyo
Namas-kritvā Imām Bhagavantah Tathāgatoshnishām Sitātapatram
Namo Aparājitam Praty-angiram. Sarva Deva Namas-kritām
Sarva Devebhyah Pūjitam. Sarva Devesha Paripālitam
Sarva Bhūta Graha Nigraha-karin. Para Vidyā Chedana-karin
Dur-dāntānām Sattvānām Damakam Dushtānām Nivaranin
Akāla-mrityu Pra-shamana-karin.Sarva Bandhana Mokshana-Karin
Sarva Dushta Duh-svapna Nivāranin.Caturashitinām Graha Sahasrānām
Vidhvamsana-karin. Ashtā-vimshatinaām Nakshatrānām Prasādana-karin
Ashtānām Mahā Grahānām Vidhvamsana-karin. Sarva Shatru Nivāranin
Ghorām Duh-svapnānām Ca Nāshanin. Visha Shastra Agni Udaka Ut-tāranin
Aparājitā Ghorā, Mahā-bala Candām, Mahā-diptām, Mahā-tejām
Mahā-shvetām-jvālā, Mahā-bala-shriya-pāndarāvāsini
Arya-tārā Bhri-kutim Ced Vā Vijaya Vajra Māliti,Vi-shrutām Padmākshān
Vajra-jihva Cah Mālā Ced Vā Aparājitām, Vajra-dandi Vishālā Ca Shānta
Vaideha Pūjitāh, Saumi Rūpā, Mahā Shvetām, Arya-tārā
Mahā-bala Aparājitā, Vajra Samkalā Ced Vāh Vajra Kaumārih Kulam-dhari
Vajra Hastā Ca Mahā Vidyā Tathā Kāncana Malikāh. Kusumbha Ratna
Ced Vā Vairocana Kūta-sthoshnishā, Vi-jrimbha Mānā Ca Vajra Kanaka
Prabhā Locanāh. Vajra-tundi Ca Shvetā Ca Kamalāksha, Shashi-prabhā
Ity-ādi Mudrā Ganah, Sarva Rakshām Kurvantu Mamasya
Om, Rshi-gana Pra-shasta Tathāgatoshnisha Sitātapatram
Hum Bhrūm Jambhana. Hum Bhrūm Stambhana. Hum Bhrūm Mohana
Hum Bhrūm Mathana. Hum Bhrūm Para Vidyā Sam-bhakshana-kara
Hum Bhrūm Sarva Dushtānām Stambhana-kara
Hum Bhrūm Sarva Yaksha Rākshasa Grahānām Vidhvamsana-kara
Hum Bhrūm Caturashitinām Graha Sahasreānām Vināshana-kara
Hum Bhrūm Ashtā-vimshatinām Nakshatrānām Pra-sādana-kara
Hum Bhrūm Ashtānām Mahā Grahānām Vidhvamsana-kara
Raksha Raksha Mām. Bhagavan Tathāgatoshnisha Mahā Praty-angire
Mahā Sahasra-bhuje, Sahasra-shirshai, Koti-shata Sahasra-netre
Abhedya Jvalita Natanaka, Mahā Vajra-dhara Tribhuvana Mandala
Om, Svastir Bhavatu Mama, Rāja-bhaya, Cora-bhaya, Agni-bhaya
Udaka-bhaya, Visha-bhaya, Shastra-bhaya, Paracakra-bhaya
Dur-bhiksha-bhaya, Ashani-bhaya, Akāla mrityu-bhaya
Dharani-bhūmi-kampa-bhaya, Ulkā-pāta-bhaya, Rāja-danda-bhaya
Nāga-bhaya, Vidyut-bhaya, Suparnin-bhaya.Deva-grahā
Nāga-grahā, Yaksha-grahā, Gandhava-grahā, Asura-grahā
Garuda-grahā, Kimnara-grahā,Mahoraga-grahā, Rākshasa-grahā
Preta-grahā, Pishāca-grahā, Bhūta-grahā, Pūtana-grahā
Katapūtana-grahā, Kumbhānda-grahā, Skanda-grahā, Unmāda-grahā
Chāyā-grahā, Apa-smāra-grahā, Dāka-dākini-grahā, Revati-grahā
Ojāhārinya, Garbhāhārinya, Jātāhārinya, Jivitāhārinya
Rudhirāhārinya, Vasāhārinya, Māmsāhārinya, Medhāhārinya
Majjāhārinya, Vāntāhārinya, Ashucyāhārinya, Cittāhārinya
Teshām Sarveshām Sarva Grahānām. Vidyām Chidayāmi Kilayāmi 
Pari-vrājaka Kritām.Vidyām Chidayāmi Kilayāmi Dāka Dākini Kritām
Vidyām Chidayāmi Kilayāmi Mahā-pashupati Rudra Kritām
Vidyām Chidayāmi Kilayāmi Tattva Garuda Saheya Kritām
Vidyām Chidayāmi Kilayāmi Mahā-Kāla Mātri-gana Kritām
Vidyām Chidayāmi Kilayāmi Kāpālika Kritām
Vidyām Chidayāmi Kilayāmi Jayakara-madhukara Sarvārtha-sādhana Kritām
Vidyām Chidayāmi Kilayāmi Catur-bhagini Kritām
Vidyām Chidayāmi Kilayāmi Bhringi-riti Nandikeshvara Ganapati Saheya Kritām
Vidyām Chidayāmi Kilayāmi Nagna Shramana Kritām
Vidyām Chidayāmi Kilayāmi Arhanta Kritām
Vidyām Chidayāmi Kilayāmi Vita-rāga Kritām
Vidyām Chidayāmi Kilayāmi Brahma Kritām
Vidyām Chidayāmi Kilayāmi Rudra Kritām
Vidyām Chidayāmi Kilayāmi Nārāyana Kritām
Vidyām Chidayāmi Kilayāmi Vajra-pāni Guhyakādhipati Kritām
Vidyām Chidayāmi Kilayāmi Raksha Raksha Mām
Bhagavan Sitātapatra Namo 'Stute. Asita Narakah Prabha Sphuta
Vi-Kāsh Sitātapatreh, Jvala Jvala, Daka Daka, Vi-daka Vi-daka
Dara Dara, Vi-dara Vi-dara, Chida Chida, Bhida Bhida
Hum Hum Phat Phat Svāhā. Hehe Phat. Amoghaya Phat
Apratihataya Phat. Vara-pradaya Phat. Asura Vidārakaya Phat
Sarva Devebhyah Phat. Sarva Nāgebhyah Phat.Sarva Yakshebhyah Phat
Sarva Gandharvebhyah Phat.Sarva Asurebhyah Phat
Sarva Garudebhyah Phat. Sarva Kimnarebhyah Phat
Sarva Mahoragebhyah Phat.Sarva Rākshasebhyah Phat
Sarva Bhūtebhyah Phat.Sarva Pishācebhyah Phat
Sarva Kumbhāndebhyah Phat. Sarva Pūtanebhyah Phat
Sarva Katapūtanebhyah Phat.Sarva Ushtārakebhyah Phat
Sarva Durlanghitebhyah Phat.Sarva Dushprekshitebhyah Phat
Sarva Jvarebhyah Phat. Sarva Kritya Kārmani Kākhordebhyah Phat
Sarva Apa-smārebhyah Phat. Sarva Shramanebhyah Phat
Sarva Tirthikebhyah Phat. Sarva Unmādebhyah Phat
Sarva Vidyā Acāryebhyah Phat.Jayakara-madhukara
Sarvārtha-sadhakebhyo Vidyā Acāryebhyah Phat.Catur-bhaginibhyah Phat
Vajra Kaumāri Kulam-dhari Vidyārājebhyah Phat
Mahā Praty-angirebhyah Phat. Vajra Samkalaya Praty-angira Rājaya Phat
Mahākālāya Mātri-gana Namas-kritāya Phat. Indraya Phat
Brāhmanaya Phat. Rudraya Phat. Vishnuya Phat. Vaishnaviye Phat
Brāhmiye Phat. Varāhiye Phat. Agniye Phat. Mahā-kāliye Phat
Raudriye Phat. Kāla-dandiye Phat.Aindriye Phat. Mātriye Phat
Cāmundiye Phat. Kāla-rātriye Phat.Kāpāliye Phat
Adhi-muktika Shmashāna Vāsiniye Phat.Ye Ke-cid Sattva Mama
Dushta-cittā, Pāpa-cittā, Raudra-cittā, Vi-dvesha-cittā, Amitra-cittā
Ut-pādayanti, Kilayanti, Mantrayanti,Jāpanti, Cyut Hanti. Ojāhārā
Garbhāhārā, Rudhirāhārā,Māmsāhārā, Medhāhārā, Majjāhārā
Vasāhārā, Jātāhārā, Jivitāhārā, Balyāhārā, Mālyāhārā, Gandhāhārā
Pushpāhārā, Phalāhārā, Sasyāhārā, Pāpa-cittā, Dushta-cittā
Raudra-cittā, Deva-grahā, Nāga-grahā, Yaksha-grahā, Gandharva-grahā
Asura-grahā, Garuda-grahā, Kimnara-grahā, Mahoraga-grahā
Rākshasa-grahā, Preta-grahā, Pishāca-grahā, Bhūta-grahā, Pūtana-grahā
Katapūtana-grahā, Kumbhānda-grahā, Skanda-grahā, Unmāda-grahā
Chāyā-grahā, Apa-smāra-grahā, Dāka-dākini-grahā, Revati-grahā
Jāmika-grahā, Shakuni-grahā, Mātrinandi-grahā, Mushtika-grahā
Kanthapānini-grahā, Mishika-mahishaka-grahā, Mrigarāja-grahā
Mātrikā-grahā, Kāmini-grahā, Mukha-mandikā-grahā, Lambā-grahā
Jvarā Ekāhikā, Dvaitiyakā, Traitiyakā, Cāturthakā, Nitya-jvarā
Vishama-jvarā, Vātikā, Paittikā, Shlaishmikā, Sām-nipātikā,Sarva Jvarā
Shiro'rti, Ardhāvabhedaka, Arocaka, Akshi Rogam,Mukha Rogam
Hārda Rogam,Ghrāna Shūlam, Karna Shūlam, Danta Shūlam
Hridaya Shūlam, Marman Shūlam, Pārshva Shūlam, Prishtha Shūlam
Udara Shūlam, Kati Shūlam, Vasti Shūlam,Uru Shūlam, Nakha Shūlam
Hasta Shūlam, Pāda Shūlam, Sarva Anga-pratyanga Shūlam,Bhūta
Vetāda, Dāka Dākini, Jvara, Dadru, Kandu, Kitibha, Lūtā, Vaisarpa
Loha-linga,Shastra Sam-gara, Visha Yoga, Agni Udaka
Māra Vaira Kāntāra, Akāla-mrityu, Try-ambuka, Trai-lāta
Vrishcika, Sarpa, Nakula, Simha, Vyāghra, Rksha, Taraksha
Camara, Jivita Bhite Teshām Sarveshām, Mahā Sitātapatra
Mahā Vajroshnisha, Mahā Praty-angiram
Yāvad Dvādasha Yojana Abhy-antarena Simā-bandham Karomi
Dishā Bandham Karomi. Para Vidyā Bandham Karomi
Tejo Bandham Karomi. Hasta Bandham Karomi
Pāda Bandham Karomi. Sarva Anga-pratyanga Bandham Karomi
Tadyathā, Om Anale Anale, Vishada Vishada, Bandha Bandha
Bandhani Bandhani, Vira Vajra-pāni Phat,Hum Bhrūm Phat Svāhā
Namo Sarva Tathāgata Sugatāya Arhate Samyak-sambuddhāya
Sidhyantu Mantra-padā Svāhā


卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍   卍

                      ── 弟子果燦 恭敬供養 ──

沒有留言:

張貼留言